A 399-21 Śambaravadhakāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 399/21
Title: Śambaravadhakāvya
Dimensions: 22.1 x 7.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/630
Remarks:


Reel No. A 399-21 Inventory No. 60000

Title Śambaravadhakāvya

Subject Kāvya

Language Sanskrit

Reference BSP 2-3,p. 166, no. 393

Manuscript Details

Script Newari

Material paper

State incomplete, available fols. 2r–10v

Size 22.0 x 12.0 cm

Folios 8

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/630(/5)

Manuscript Features

Excerpts

Beginning

varaṃ ca tasmmād adhigatya daityaḥ |

mahābalī śambara nāmadheyas

trilokyam ā(2)kramya cakāra rājyaṃ ||

śailātmajā cāpi harānurodhāt

svamudgaraṃ śamba(3)radānavāya |

svatejasaḥ khaṇḍam ivāstrabhūtaṃ

trailokyadāhe pi dadau sama(4)rthaṃ ||

varapradānāt pramatheśvarasya

śailātmajāyāś ca mahāstralābhāt |

(5) babhūva durdharṣataro hi daityaḥ

pracaṇḍaśauryyaikanivāsabhūmiḥ || (fol. 2r1–5)

End

yato mahīkhaṃ pavanonalojalaṃ

prakāśam āyānti bhavac charīrataḥ |

(4) tadāśrayaṃ sarvva śarīriṇāṃ vapur

(5) jagad vibhinnaṃ bhavato na varttate ||

vidhāya satvena jagatrayaṃ bhavān

karoti rakṣāṃ rajasā nirantaraṃ |

harasya kasmāt tamasā nime(6)ṣato,

budhair ataḥ sarvvamayo nigadyase ||

tavābhibhūtāḥ kila māyayā vibho

paraṃ- (fol. 10v3–6)

=== Colophon ===(fol.)

Microfilm Details

Reel No. A 399/21

Date of Filming 18-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-06-2007

Bibliography