A 399-21 Śambaravadhakāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 399/21
Title: Śambaravadhakāvya
Dimensions: 22.1 x 7.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/630
Remarks:
Reel No. A 399-21 Inventory No. 60000
Title Śambaravadhakāvya
Subject Kāvya
Language Sanskrit
Reference BSP 2-3,p. 166, no. 393
Manuscript Details
Script Newari
Material paper
State incomplete, available fols. 2r–10v
Size 22.0 x 12.0 cm
Folios 8
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 1/630(/5)
Manuscript Features
Excerpts
Beginning
varaṃ ca tasmmād adhigatya daityaḥ |
mahābalī śambara nāmadheyas
trilokyam ā(2)kramya cakāra rājyaṃ ||
śailātmajā cāpi harānurodhāt
svamudgaraṃ śamba(3)radānavāya |
svatejasaḥ khaṇḍam ivāstrabhūtaṃ
trailokyadāhe pi dadau sama(4)rthaṃ ||
varapradānāt pramatheśvarasya
śailātmajāyāś ca mahāstralābhāt |
(5) babhūva durdharṣataro hi daityaḥ
pracaṇḍaśauryyaikanivāsabhūmiḥ || (fol. 2r1–5)
End
yato mahīkhaṃ pavanonalojalaṃ
prakāśam āyānti bhavac charīrataḥ |
(4) tadāśrayaṃ sarvva śarīriṇāṃ vapur
(5) jagad vibhinnaṃ bhavato na varttate ||
vidhāya satvena jagatrayaṃ bhavān
karoti rakṣāṃ rajasā nirantaraṃ |
harasya kasmāt tamasā nime(6)ṣato,
budhair ataḥ sarvvamayo nigadyase ||
tavābhibhūtāḥ kila māyayā vibho
paraṃ- (fol. 10v3–6)
=== Colophon ===(fol.)
Microfilm Details
Reel No. A 399/21
Date of Filming 18-07-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-06-2007
Bibliography